A 167-23 Mahāṣoḍhānyāsa
Manuscript culture infobox
Filmed in: A 167/23
Title: Parāprāsādamantramahāṣoḍhānyāsa
Dimensions: 27 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/254
Remarks:
Reel No. A 167-23
Inventory No. 49539
Title Mahāṣoḍhānyāsa
Remarks In the preliminary list of MS the title was given as Parāprāsādamantramahāṣoḍhānyāsa
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 10.5 cm
Binding Hole
Folios 21
Lines per Folio 5
Foliation figures in the lower right-hand margin under the word rāma on the verso
Date of Copying SAM 1772
Place of Deposit NAK
Accession No. 3/254
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ asya śrīmahāṣoḍhāparāprāsādamaṃtranyāsaya mahādevaparabrahmaṛṣi(!) jagatīchaṃ(2)daḥ śivaśaktyātmako devatā mama sakalasādhane dharmārthakāmamokṣārthe nyāse viniyogaḥ || ||
mahādevaṛ(3)ṣaye namaḥ lalāṭeºº jagatīchaṃdase namaḥ jihvāyāṃºº śivaśaktyātmakasadāśivāyai namaḥ hṛdiºº (fol. 1v1–3)
End
mahāṣoḍhākṛte nyāse sākṣātparaśivo bhavet ||
maṃtrī naivātra saṃdeho nigrahānugrahe kṣama(!) (3) 1
mahāṣoḍhā hy ayaṃ nyāso brahmāviṣṇuśivādayaḥ(!) ||
devāḥ sarve prakurvaṃti kim utānyamunīśvarā(!) 2
(4) mahāṣoḍhā hy ayaṃ(!) nyāsaṃ yaḥ karoti dine dine ||
devāḥ sarve namsyaṃti taṃ namāmi na śaṃśayaṃ(!) 3
sarvatī(5)rtheṣu sa snātaḥ sarvayajñeṣu dīkṣitaḥ ||
sa muktaḥ sarvapāpebhyo mahāṣoḍhā(!) karoti yaḥ 4 (fol. 21r2–5)
Colophon
iti mahāṣoḍānyāsaḥ samā(2)ptaḥ || || (fol. 21r1–2)
iti samāptaḥ śrīsaṃvat 1772 (fol. 21r5)
Microfilm Details
Reel No. A 167/23
Date of Filming 07-10-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 11-08-2006