A 167-23 Mahāṣoḍhānyāsa

Manuscript culture infobox

Filmed in: A 167/23
Title: Parāprāsādamantramahāṣoḍhānyāsa
Dimensions: 27 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/254
Remarks:

Reel No. A 167-23

Inventory No. 49539

Title Mahāṣoḍhānyāsa

Remarks In the preliminary list of MS the title was given as Parāprāsādamantramahāṣoḍhānyāsa

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 10.5 cm

Binding Hole

Folios 21

Lines per Folio 5

Foliation figures in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 1772

Place of Deposit NAK

Accession No. 3/254

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ asya śrīmahāṣoḍhāparāprāsādamaṃtranyāsaya mahādevaparabrahmaṛṣi(!) jagatīchaṃ(2)daḥ śivaśaktyātmako devatā mama sakalasādhane dharmārthakāmamokṣārthe nyāse viniyogaḥ ||    ||

mahādevaṛ(3)ṣaye namaḥ lalāṭeºº jagatīchaṃdase namaḥ jihvāyāṃºº śivaśaktyātmakasadāśivāyai namaḥ hṛdiºº (fol. 1v1–3)

End

mahāṣoḍhākṛte nyāse sākṣātparaśivo bhavet ||
maṃtrī naivātra saṃdeho nigrahānugrahe kṣama(!) (3) 1

mahāṣoḍhā hy ayaṃ nyāso brahmāviṣṇuśivādayaḥ(!) ||
devāḥ sarve prakurvaṃti kim utānyamunīśvarā(!) 2

(4) mahāṣoḍhā hy ayaṃ(!) nyāsaṃ yaḥ karoti dine dine ||
devāḥ sarve namsyaṃti taṃ namāmi na śaṃśayaṃ(!) 3

sarvatī(5)rtheṣu sa snātaḥ sarvayajñeṣu dīkṣitaḥ ||
sa muktaḥ sarvapāpebhyo mahāṣoḍhā(!) karoti yaḥ 4 (fol. 21r2–5)

Colophon

iti mahāṣoḍānyāsaḥ samā(2)ptaḥ ||    || (fol. 21r1–2)

iti samāptaḥ śrīsaṃvat 1772 (fol. 21r5)

Microfilm Details

Reel No. A 167/23

Date of Filming 07-10-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 11-08-2006